Original

निकुम्भो भूषणैर्भाति तेन स्म परिघेण च ।यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान् ॥ ६ ॥

Segmented

निकुम्भो भूषणैः भाति तेन स्म परिघेण च यथा इन्द्रधनुस् मेघः स विद्युत्-स्तनयित्नुमत्

Analysis

Word Lemma Parse
निकुम्भो निकुम्भ pos=n,g=m,c=1,n=s
भूषणैः भूषण pos=n,g=n,c=3,n=p
भाति भा pos=v,p=3,n=s,l=lat
तेन तद् pos=n,g=m,c=3,n=s
स्म स्म pos=i
परिघेण परिघ pos=n,g=m,c=3,n=s
pos=i
यथा यथा pos=i
इन्द्रधनुस् इन्द्रधनुस् pos=n,g=n,c=3,n=s
मेघः मेघ pos=n,g=m,c=1,n=s
pos=i
विद्युत् विद्युत् pos=n,comp=y
स्तनयित्नुमत् स्तनयित्नुमत् pos=a,g=m,c=1,n=s