Original

उरोगतेन निष्केण भुजस्थैरङ्गदैरपि ।कुण्डलाभ्यां च मृष्टाभ्यां मालया च विचित्रया ॥ ५ ॥

Segmented

उरः-गतेन निष्केण भुज-स्थैः अङ्गदैः अपि कुण्डलाभ्याम् च मृष्टाभ्याम् मालया च विचित्रया

Analysis

Word Lemma Parse
उरः उरस् pos=n,comp=y
गतेन गम् pos=va,g=n,c=3,n=s,f=part
निष्केण निष्क pos=n,g=n,c=3,n=s
भुज भुज pos=n,comp=y
स्थैः स्थ pos=a,g=n,c=3,n=p
अङ्गदैः अङ्गद pos=n,g=n,c=3,n=p
अपि अपि pos=i
कुण्डलाभ्याम् कुण्डल pos=n,g=n,c=3,n=d
pos=i
मृष्टाभ्याम् मृज् pos=va,g=n,c=3,n=d,f=part
मालया माला pos=n,g=f,c=3,n=s
pos=i
विचित्रया विचित्र pos=a,g=f,c=3,n=s