Original

तमाविध्य महातेजाः शक्रध्वजसमं रणे ।विननाद विवृत्तास्यो निकुम्भो भीमविक्रमः ॥ ४ ॥

Segmented

तम् आविध्य महा-तेजाः शक्र-ध्वज-समम् रणे विननाद विवृत्त-आस्यः निकुम्भो भीम-विक्रमः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आविध्य आव्यध् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
विननाद विनद् pos=v,p=3,n=s,l=lit
विवृत्त विवृत् pos=va,comp=y,f=part
आस्यः आस्य pos=n,g=m,c=1,n=s
निकुम्भो निकुम्भ pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s