Original

हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम् ।यमदण्डोपमं भीमं रक्षसां भयनाशनम् ॥ ३ ॥

Segmented

हेम-पट्ट-परिक्षिप्तम् वज्र-विद्रुम-भूषितम् यम-दण्ड-उपमम् भीमम् रक्षसाम् भय-नाशनम्

Analysis

Word Lemma Parse
हेम हेमन् pos=n,comp=y
पट्ट पट्ट pos=n,comp=y
परिक्षिप्तम् परिक्षिप् pos=va,g=m,c=2,n=s,f=part
वज्र वज्र pos=n,comp=y
विद्रुम विद्रुम pos=n,comp=y
भूषितम् भूषय् pos=va,g=m,c=2,n=s,f=part
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
भीमम् भीम pos=a,g=m,c=2,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
भय भय pos=n,comp=y
नाशनम् नाशन pos=a,g=m,c=2,n=s