Original

परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम् ।उत्पाटयामास शिरो भैरवं नदतो महत् ॥ २३ ॥

Segmented

परिगृह्य च बाहुभ्याम् परिवृत्य शिरोधराम् उत्पाटयामास शिरो भैरवम् नदतो महत्

Analysis

Word Lemma Parse
परिगृह्य परिग्रह् pos=vi
pos=i
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
परिवृत्य परिवृ pos=vi
शिरोधराम् शिरोधरा pos=n,g=f,c=2,n=s
उत्पाटयामास उत्पाटय् pos=v,p=3,n=s,l=lit
शिरो शिरस् pos=n,g=n,c=2,n=s
भैरवम् भैरव pos=a,g=n,c=2,n=s
नदतो नद् pos=va,g=m,c=6,n=s,f=part
महत् महत् pos=a,g=n,c=2,n=s