Original

निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष च ।उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान् ॥ २२ ॥

Segmented

निक्षिप्य परम-आयत्तः निकुम्भम् निष्पिपेष च उत्पत्य च अस्य वेगेन पपात उरसि वीर्यवान्

Analysis

Word Lemma Parse
निक्षिप्य निक्षिप् pos=vi
परम परम pos=a,comp=y
आयत्तः आयत् pos=va,g=m,c=1,n=s,f=part
निकुम्भम् निकुम्भ pos=n,g=m,c=2,n=s
निष्पिपेष निष्पिष् pos=v,p=3,n=s,l=lit
pos=i
उत्पत्य उत्पत् pos=vi
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
पपात पत् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s