Original

आत्मानं मोचयित्वाथ क्षितावभ्यवपद्यत ।हनूमानुन्ममथाशु निकुम्भं मारुतात्मजः ॥ २१ ॥

Segmented

आत्मानम् मोचयित्वा अथ क्षितौ अभ्यवपद्यत हनूमान् उन्ममथ आशु निकुम्भम् मारुतात्मजः

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मोचयित्वा मोचय् pos=vi
अथ अथ pos=i
क्षितौ क्षिति pos=n,g=f,c=7,n=s
अभ्यवपद्यत अभ्यवपद् pos=v,p=3,n=s,l=lan
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
उन्ममथ उन्मथ् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
निकुम्भम् निकुम्भ pos=n,g=m,c=2,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s