Original

स तथा ह्रियमाणोऽपि कुम्भकर्णात्मजेन हि ।आजघानानिलसुतो वज्रवेगेन मुष्टिना ॥ २० ॥

Segmented

स तथा ह्रियमाणो ऽपि कुम्भकर्ण-आत्मजेन हि आजघान अनिलसुतः वज्र-वेगेन मुष्टिना

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
ह्रियमाणो हृ pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
कुम्भकर्ण कुम्भकर्ण pos=n,comp=y
आत्मजेन आत्मज pos=n,g=m,c=3,n=s
हि हि pos=i
आजघान आहन् pos=v,p=3,n=s,l=lit
अनिलसुतः अनिलसुत pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s