Original

ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम् ।आददे परिघं वीरो नगेन्द्रशिखरोपमम् ॥ २ ॥

Segmented

ततः स्रज्-दाम-संनद्धम् दत्त-पञ्चाङ्गुलम् शुभम् आददे परिघम् वीरो नग-इन्द्र-शिखर-उपमम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्रज् स्रज् pos=n,comp=y
दाम दामन् pos=n,comp=y
संनद्धम् संनह् pos=va,g=m,c=2,n=s,f=part
दत्त दा pos=va,comp=y,f=part
पञ्चाङ्गुलम् पञ्चाङ्गुल pos=n,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s
आददे आदा pos=v,p=3,n=s,l=lit
परिघम् परिघ pos=n,g=m,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
नग नग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
शिखर शिखर pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s