Original

विचुक्रुशुस्तदा संख्ये भीमं लङ्कानिवासिनः ।निकुम्भेनोद्धृतं दृष्ट्वा हनूमन्तं महाबलम् ॥ १९ ॥

Segmented

विचुक्रुशुः तदा संख्ये भीमम् लङ्का-निवासिनः निकुम्भेन उद्धृतम् दृष्ट्वा हनूमन्तम् महा-बलम्

Analysis

Word Lemma Parse
विचुक्रुशुः विक्रुश् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
भीमम् भीम pos=a,g=n,c=2,n=s
लङ्का लङ्का pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=1,n=p
निकुम्भेन निकुम्भ pos=n,g=m,c=3,n=s
उद्धृतम् उद्धृ pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s