Original

स तु तेन प्रहारेण निकुम्भो विचचाल ह ।स्वस्थश्चापि निजग्राह हनूमन्तं महाबलम् ॥ १८ ॥

Segmented

स तु तेन प्रहारेण निकुम्भो विचचाल ह स्वस्थः च अपि निजग्राह हनूमन्तम् महा-बलम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तेन तद् pos=n,g=m,c=3,n=s
प्रहारेण प्रहार pos=n,g=m,c=3,n=s
निकुम्भो निकुम्भ pos=n,g=m,c=1,n=s
विचचाल विचल् pos=v,p=3,n=s,l=lit
pos=i
स्वस्थः स्वस्थ pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
निजग्राह निग्रह् pos=v,p=3,n=s,l=lit
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s