Original

ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम् ।मुष्टिना तेन संजज्ञे ज्वाला विद्युदिवोत्थिता ॥ १७ ॥

Segmented

ततः पुस्फोट चर्म अस्य प्रसुस्राव च शोणितम् मुष्टिना तेन संजज्ञे ज्वाला विद्युद् इव उत्थिता

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुस्फोट स्फुट् pos=v,p=3,n=s,l=lit
चर्म चर्मन् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
प्रसुस्राव प्रस्रु pos=v,p=3,n=s,l=lit
pos=i
शोणितम् शोणित pos=n,g=n,c=1,n=s
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
ज्वाला ज्वाला pos=n,g=f,c=1,n=s
विद्युद् विद्युत् pos=n,g=f,c=1,n=s
इव इव pos=i
उत्थिता उत्था pos=va,g=f,c=1,n=s,f=part