Original

तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान् ।अभिचिक्षेप वेगेन वेगवान्वायुविक्रमः ॥ १६ ॥

Segmented

तम् उद्यम्य महा-तेजाः निकुम्भ-उरसि वीर्यवान् अभिचिक्षेप वेगेन वेगवान् वायु-विक्रमः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
निकुम्भ निकुम्भ pos=n,comp=y
उरसि उरस् pos=n,g=n,c=7,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अभिचिक्षेप अभिक्षिप् pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
वेगवान् वेगवत् pos=a,g=m,c=1,n=s
वायु वायु pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s