Original

स तथाभिहतस्तेन हनूमान्प्लवगोत्तमः ।मुष्टिं संवर्तयामास बलेनातिमहाबलः ॥ १५ ॥

Segmented

स तथा अभिहतः तेन हनूमान् प्लवग-उत्तमः मुष्टिम् संवर्तयामास बलेन अति महा-बलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
प्लवग प्लवग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
संवर्तयामास संवर्तय् pos=v,p=3,n=s,l=lit
बलेन बल pos=n,g=n,c=3,n=s
अति अति pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s