Original

स तु तेन प्रहारेण चचाल च महाकपिः ।परिघेण समाधूतो यथा भूमिचलेऽचलः ॥ १४ ॥

Segmented

स तु तेन प्रहारेण चचाल च महा-कपिः परिघेण समाधूतो यथा भूमिचले ऽचलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तेन तद् pos=n,g=m,c=3,n=s
प्रहारेण प्रहार pos=n,g=m,c=3,n=s
चचाल चल् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
परिघेण परिघ pos=n,g=m,c=3,n=s
समाधूतो समाधू pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
भूमिचले भूमिचल pos=n,g=m,c=7,n=s
ऽचलः अचल pos=n,g=m,c=1,n=s