Original

स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः ।विशीर्यमाणः सहसा उल्का शतमिवाम्बरे ॥ १३ ॥

Segmented

स्थिरे तस्य उरसि व्यूढे परिघः शतधा कृतः विशीर्यमाणः सहसा उल्का-शतम् इव अम्बरे

Analysis

Word Lemma Parse
स्थिरे स्थिर pos=a,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
उरसि उरस् pos=n,g=n,c=7,n=s
व्यूढे व्यूह् pos=va,g=n,c=7,n=s,f=part
परिघः परिघ pos=n,g=m,c=1,n=s
शतधा शतधा pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
विशीर्यमाणः विशृ pos=va,g=m,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
उल्का उल्का pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s