Original

राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात् ।हनूमंस्तु विवृत्योरस्तस्थौ प्रमुखतो बली ॥ ११ ॥

Segmented

राक्षसा वानराः च अपि न शेकुः स्पन्दितुम् भयात् हनुमन्त् तु विवृत्य उरः तस्थौ प्रमुखतो बली

Analysis

Word Lemma Parse
राक्षसा राक्षस pos=n,g=m,c=1,n=p
वानराः वानर pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
स्पन्दितुम् स्पन्द् pos=vi
भयात् भय pos=n,g=n,c=5,n=s
हनुमन्त् हनुमन्त् pos=n,g=,c=8,n=s
तु तु pos=i
विवृत्य विवृ pos=vi
उरः उरस् pos=n,g=n,c=2,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
प्रमुखतो प्रमुखतस् pos=i
बली बलिन् pos=a,g=m,c=1,n=s