Original

दुरासदश्च संजज्ञे परिघाभरणप्रभः ।क्रोधेन्धनो निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः ॥ १० ॥

Segmented

दुरासदः च संजज्ञे परिघ-आभरण-प्रभः क्रोध-इन्धनः निकुम्भ-अग्निः युगान्त-अग्निः इव उत्थितः

Analysis

Word Lemma Parse
दुरासदः दुरासद pos=a,g=m,c=1,n=s
pos=i
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
परिघ परिघ pos=n,comp=y
आभरण आभरण pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
इन्धनः इन्धन pos=n,g=m,c=1,n=s
निकुम्भ निकुम्भ pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
युगान्त युगान्त pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part