Original

निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम् ।प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत ॥ १ ॥

Segmented

निकुम्भो भ्रातरम् दृष्ट्वा सुग्रीवेण निपातितम् प्रदहन्न् इव कोपेन वानर-इन्द्रम् अवैक्षत

Analysis

Word Lemma Parse
निकुम्भो निकुम्भ pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part
प्रदहन्न् प्रदह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
कोपेन कोप pos=n,g=m,c=3,n=s
वानर वानर pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अवैक्षत अवेक्ष् pos=v,p=3,n=s,l=lan