Original

सहसाभिहतस्तेन विप्रमुक्तपदः स्फुरन् ।निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः ॥ ८ ॥

Segmented

सहसा अभिहतः तेन विप्रमुच्-पदः स्फुरन् निपपात अद्रि-कूट-आभः विह्वलः प्लवग-उत्तमः

Analysis

Word Lemma Parse
सहसा सहस् pos=n,g=n,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
विप्रमुच् विप्रमुच् pos=va,comp=y,f=part
पदः पद pos=n,g=m,c=1,n=s
स्फुरन् स्फुर् pos=va,g=m,c=1,n=s,f=part
निपपात निपत् pos=v,p=3,n=s,l=lit
अद्रि अद्रि pos=n,comp=y
कूट कूट pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
विह्वलः विह्वल pos=a,g=m,c=1,n=s
प्लवग प्लवग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s