Original

तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम् ।विद्युदैरावतार्चिष्मद्द्वितीयेन्द्रधनुर्यथा ॥ ६ ॥

Segmented

तस्य तत् शुशुभे भूयः स शरम् धनुः उत्तमम् विद्युत्-ऐरावत-अर्चिष्मत् द्वितीय-इन्द्रधनुस् यथा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
भूयः भूयस् pos=i
pos=i
शरम् शर pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
विद्युत् विद्युत् pos=n,comp=y
ऐरावत ऐरावत pos=n,comp=y
अर्चिष्मत् अर्चिष्मत् pos=a,g=n,c=1,n=s
द्वितीय द्वितीय pos=a,comp=y
इन्द्रधनुस् इन्द्रधनुस् pos=n,g=n,c=1,n=s
यथा यथा pos=i