Original

कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना ।बभौ रुद्राभिपन्नस्य यथारूपं गवां पतेः ॥ ५२ ॥

Segmented

कुम्भस्य पततो रूपम् भग्नस्य उरसि मुष्टिना बभौ रुद्र-अभिपन्नस्य यथा रूपम् गवाम् पतेः

Analysis

Word Lemma Parse
कुम्भस्य कुम्भ pos=n,g=m,c=6,n=s
पततो पत् pos=va,g=m,c=6,n=s,f=part
रूपम् रूप pos=n,g=n,c=1,n=s
भग्नस्य भञ्ज् pos=va,g=m,c=6,n=s,f=part
उरसि उरस् pos=n,g=n,c=7,n=s
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s
बभौ भा pos=v,p=3,n=s,l=lit
रुद्र रुद्र pos=n,comp=y
अभिपन्नस्य अभिपद् pos=va,g=m,c=6,n=s,f=part
यथा यथा pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
पतेः पति pos=n,g=m,c=6,n=s