Original

मुष्टिनाभिहतस्तेन निपपाताशु राक्षसः ।लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ॥ ५१ ॥

Segmented

मुष्टिना अभिहतः तेन निपपात आशु राक्षसः लोहिताङ्ग इव आकाशात् दीप्त-रश्मिः यदृच्छया

Analysis

Word Lemma Parse
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
लोहिताङ्ग लोहिताङ्ग pos=n,g=m,c=1,n=s
इव इव pos=i
आकाशात् आकाश pos=n,g=m,c=5,n=s
दीप्त दीप् pos=va,comp=y,f=part
रश्मिः रश्मि pos=n,g=m,c=1,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s