Original

अर्चिःसहस्रविकचं रविमण्डलसप्रभम् ।स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् ॥ ५० ॥

Segmented

अर्चिस्-सहस्र-विकचम् रवि-मण्डली-सप्रभम् स मुष्टिम् पातयामास कुम्भस्य उरसि वीर्यवान्

Analysis

Word Lemma Parse
अर्चिस् अर्चिस् pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
विकचम् विकच pos=a,g=m,c=2,n=s
रवि रवि pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
सप्रभम् सप्रभ pos=a,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
कुम्भस्य कुम्भ pos=n,g=m,c=6,n=s
उरसि उरस् pos=n,g=n,c=7,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s