Original

स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः ।मुमोचाशीविषप्रख्याञ्शरान्देहविदारणान् ॥ ५ ॥

Segmented

स धनुः धन्विनाम् श्रेष्ठः प्रगृह्य सु समाहितः मुमोच आशीविष-प्रख्या शरान् देह-विदारणान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
धन्विनाम् धन्विन् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
आशीविष आशीविष pos=n,comp=y
प्रख्या प्रख्या pos=n,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
देह देह pos=n,comp=y
विदारणान् विदारण pos=a,g=m,c=2,n=p