Original

स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः ।मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ॥ ४९ ॥

Segmented

स तत्र अभिहतः तेन सुग्रीवो वानर-ऋषभः मुष्टिम् संवर्तयामास वज्र-कल्पम् महा-बलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
संवर्तयामास संवर्तय् pos=v,p=3,n=s,l=lit
वज्र वज्र pos=n,comp=y
कल्पम् कल्प pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s