Original

तदा वेगेन तत्रासीत्तेजः प्रज्वालितं मुहुः ।वज्रनिष्पेषसंजातज्वाला मेरौ यथा गिरौ ॥ ४८ ॥

Segmented

तदा वेगेन तत्र आसीत् तेजः प्रज्वालितम् मुहुः वज्र-निष्पेष-संजात-ज्वाला मेरौ यथा गिरौ

Analysis

Word Lemma Parse
तदा तदा pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तेजः तेजस् pos=n,g=n,c=1,n=s
प्रज्वालितम् प्रज्वालय् pos=va,g=n,c=1,n=s,f=part
मुहुः मुहुर् pos=i
वज्र वज्र pos=n,comp=y
निष्पेष निष्पेष pos=n,comp=y
संजात संजन् pos=va,comp=y,f=part
ज्वाला ज्वाला pos=n,g=f,c=1,n=s
मेरौ मेरु pos=n,g=m,c=7,n=s
यथा यथा pos=i
गिरौ गिरि pos=n,g=m,c=7,n=s