Original

तस्य चर्म च पुस्फोट संजज्ञे चास्य शोणितम् ।स च मुष्टिर्महावेगः प्रतिजघ्नेऽस्थिमण्डले ॥ ४७ ॥

Segmented

तस्य चर्म च पुस्फोट संजज्ञे च अस्य शोणितम् स च मुष्टिः महा-वेगः प्रतिजघ्ने अस्थि-मण्डले

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
चर्म चर्मन् pos=n,g=n,c=1,n=s
pos=i
पुस्फोट स्फुट् pos=v,p=3,n=s,l=lit
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शोणितम् शोणित pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
मुष्टिः मुष्टि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
प्रतिजघ्ने प्रतिहन् pos=v,p=3,n=s,l=lit
अस्थि अस्थि pos=n,comp=y
मण्डले मण्डल pos=n,g=m,c=7,n=s