Original

ततः कुम्भः समुत्पत्य सुग्रीवमभिपद्य च ।आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना ॥ ४६ ॥

Segmented

ततः कुम्भः समुत्पत्य सुग्रीवम् अभिपद्य च आजघान उरसि क्रुद्धो वज्र-वेगेन मुष्टिना

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुम्भः कुम्भ pos=n,g=m,c=1,n=s
समुत्पत्य समुत्पत् pos=vi
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
अभिपद्य अभिपद् pos=vi
pos=i
आजघान आहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वज्र वज्र pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s