Original

तेन सुग्रीववाक्येन सावमानेन मानितः ।अग्नेराज्यहुतस्येव तेजस्तस्याभ्यवर्धत ॥ ४५ ॥

Segmented

तेन सुग्रीव-वाक्येन स अवमानेन मानितः अग्नेः आज्य-हुतस्य इव तेजः तस्य अभ्यवर्धत

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
सुग्रीव सुग्रीव pos=n,comp=y
वाक्येन वाक्य pos=n,g=n,c=3,n=s
pos=i
अवमानेन अवमान pos=n,g=n,c=3,n=s
मानितः मानय् pos=va,g=m,c=1,n=s,f=part
अग्नेः अग्नि pos=n,g=m,c=6,n=s
आज्य आज्य pos=n,comp=y
हुतस्य हु pos=va,g=m,c=6,n=s,f=part
इव इव pos=i
तेजः तेजस् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अभ्यवर्धत अभिवृध् pos=v,p=3,n=s,l=lan