Original

कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम् ।पातिता हरिवीराश्च त्वयैते भीमविक्रमाः ॥ ४३ ॥

Segmented

कृतम् अप्रतिमम् कर्म दर्शितम् च अस्त्र-कौशलम् पातिता हरि-वीराः च त्वया एते भीम-विक्रमाः

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अप्रतिमम् अप्रतिम pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
दर्शितम् दर्शय् pos=va,g=n,c=1,n=s,f=part
pos=i
अस्त्र अस्त्र pos=n,comp=y
कौशलम् कौशल pos=n,g=n,c=1,n=s
पातिता पातय् pos=va,g=m,c=1,n=p,f=part
हरि हरि pos=n,comp=y
वीराः वीर pos=n,g=m,c=1,n=p
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
एते एतद् pos=n,g=m,c=1,n=p
भीम भीम pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p