Original

महाविमर्दं समरे मया सह तवाद्भुतम् ।अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव ॥ ४२ ॥

Segmented

महा-विमर्दम् समरे मया सह ते अद्भुतम् अद्य भूतानि पश्यन्तु शक्र-शम्बरयोः इव

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
विमर्दम् विमर्द pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
ते त्वद् pos=n,g=,c=6,n=s
अद्भुतम् अद्भुत pos=a,g=m,c=2,n=s
अद्य अद्य pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
शक्र शक्र pos=n,comp=y
शम्बरयोः शम्बर pos=n,g=m,c=6,n=d
इव इव pos=i