Original

धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च ।त्वमद्य रक्षसां लोके श्रेष्ठोऽसि बलवीर्यतः ॥ ४१ ॥

Segmented

धनुषि इन्द्रजित् तुल्यः प्रतापे रावणस्य च त्वम् अद्य रक्षसाम् लोके श्रेष्ठो ऽसि बल-वीर्यात्

Analysis

Word Lemma Parse
धनुषि धनुस् pos=n,g=n,c=7,n=s
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=6,n=s
तुल्यः तुल्य pos=a,g=m,c=1,n=s
प्रतापे प्रताप pos=n,g=m,c=7,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
लोके लोक pos=n,g=m,c=7,n=s
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
बल बल pos=n,comp=y
वीर्यात् वीर्य pos=n,g=n,c=5,n=s