Original

वरदानात्पितृव्यस्ते सहते देवदानवान् ।कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान् ॥ ४० ॥

Segmented

वर-दानात् पितृव्यः ते सहते देव-दानवान् कुम्भकर्णः तु वीर्येण सहते च सुर-असुरान्

Analysis

Word Lemma Parse
वर वर pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
पितृव्यः पितृव्य pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सहते सह् pos=v,p=3,n=s,l=lat
देव देव pos=n,comp=y
दानवान् दानव pos=n,g=m,c=2,n=p
कुम्भकर्णः कुम्भकर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
वीर्येण वीर्य pos=n,g=n,c=3,n=s
सहते सह् pos=v,p=3,n=s,l=lat
pos=i
सुर सुर pos=n,comp=y
असुरान् असुर pos=n,g=m,c=2,n=p