Original

हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदा ।जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः ।आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम् ॥ ४ ॥

Segmented

हत-प्रवीरा व्यथिता राक्षस-इन्द्र-चमूः तदा जगाम अभिमुखी सा तु कुम्भकर्ण-सुतः यतः आपतन्तीम् च वेगेन कुम्भः ताम्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
प्रवीरा प्रवीर pos=n,g=f,c=1,n=s
व्यथिता व्यथ् pos=va,g=f,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
तदा तदा pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
अभिमुखी अभिमुख pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
कुम्भकर्ण कुम्भकर्ण pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
यतः यतस् pos=i
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
कुम्भः कुम्भ pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s