Original

त्वामेवैकं महाबाहुं शूलहस्तमरिंदमम् ।त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः ॥ ३९ ॥

Segmented

त्वाम् एव एकम् महा-बाहुम् शूल-हस्तम् अरिंदमम् त्रिदशा न अतिवर्तन्ते जित-इन्द्रियम् इव आधयः

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
एकम् एक pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
शूल शूल pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
त्रिदशा त्रिदश pos=n,g=m,c=1,n=p
pos=i
अतिवर्तन्ते अतिवृत् pos=v,p=3,n=p,l=lat
जित जि pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
इव इव pos=i
आधयः आधि pos=n,g=m,c=1,n=p