Original

प्रह्रादबलिवृत्रघ्नकुबेरवरुणोपम ।एकस्त्वमनुजातोऽसि पितरं बलवत्तरः ॥ ३८ ॥

Segmented

प्रह्राद-बलि-वृत्र-घ्न-कुबेर-वरुण-उपमैः एकः त्वम् अनुजातो ऽसि पितरम् बलवत्तरः

Analysis

Word Lemma Parse
प्रह्राद प्रह्राद pos=n,comp=y
बलि बलि pos=n,comp=y
वृत्र वृत्र pos=n,comp=y
घ्न घ्न pos=a,comp=y
कुबेर कुबेर pos=n,comp=y
वरुण वरुण pos=n,comp=y
उपमैः उपम pos=a,g=m,c=8,n=s
एकः एक pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुजातो अनुजन् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
पितरम् पितृ pos=n,g=m,c=2,n=s
बलवत्तरः बलवत्तर pos=a,g=m,c=1,n=s