Original

निकुम्भाग्रज वीर्यं ते बाणवेगं तदद्भुतम् ।संनतिश्च प्रभावश्च तव वा रावणस्य वा ॥ ३७ ॥

Segmented

निकुम्भ-अग्रजैः वीर्यम् ते बाण-वेगम् तद् अद्भुतम् संनतिः च प्रभावः च तव वा रावणस्य वा

Analysis

Word Lemma Parse
निकुम्भ निकुम्भ pos=n,comp=y
अग्रजैः अग्रज pos=n,g=m,c=8,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
बाण बाण pos=n,comp=y
वेगम् वेग pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
संनतिः संनति pos=n,g=f,c=1,n=s
pos=i
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
वा वा pos=i
रावणस्य रावण pos=n,g=m,c=6,n=s
वा वा pos=i