Original

अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम् ।अब्रवीत्कुपितः कुम्भं भग्नशृङ्गमिव द्विपम् ॥ ३६ ॥

Segmented

अवप्लुत्य ततः शीघ्रम् कृत्वा कर्म सु दुष्करम् अब्रवीत् कुपितः कुम्भम् भग्न-शृङ्गम् इव द्विपम्

Analysis

Word Lemma Parse
अवप्लुत्य अवप्लु pos=vi
ततः ततस् pos=i
शीघ्रम् शीघ्रम् pos=i
कृत्वा कृ pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कुपितः कुप् pos=va,g=m,c=1,n=s,f=part
कुम्भम् कुम्भ pos=n,g=m,c=2,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
शृङ्गम् शृङ्ग pos=n,g=m,c=2,n=s
इव इव pos=i
द्विपम् द्विप pos=n,g=m,c=2,n=s