Original

निर्भिद्यमानः सहसा सहमानश्च ताञ्शरान् ।कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुःप्रभम् ॥ ३५ ॥

Segmented

निर्भिद्यमानः सहसा सहमानः च ताञ् शरान् कुम्भस्य धनुः आक्षिप्य बभञ्ज इन्द्रधनुः-प्रभम्

Analysis

Word Lemma Parse
निर्भिद्यमानः निर्भिद् pos=va,g=m,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
सहमानः सह् pos=va,g=m,c=1,n=s,f=part
pos=i
ताञ् तद् pos=n,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
कुम्भस्य कुम्भ pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आक्षिप्य आक्षिप् pos=vi
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
इन्द्रधनुः इन्द्रधनुस् pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=2,n=s