Original

द्रुमवर्षं तु तच्छिन्नं दृष्ट्वा कुम्भेन वीर्यवान् ।वानराधिपतिः श्रीमान्महासत्त्वो न विव्यथे ॥ ३४ ॥

Segmented

द्रुम-वर्षम् तु तत् छिन्नम् दृष्ट्वा कुम्भेन वीर्यवान् वानर-अधिपतिः श्रीमान् महा-सत्त्वः न विव्यथे

Analysis

Word Lemma Parse
द्रुम द्रुम pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=2,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
छिन्नम् छिद् pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
कुम्भेन कुम्भ pos=n,g=m,c=3,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
वानर वानर pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit