Original

अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैः ।आचितास्ते द्रुमा रेजुर्यथा घोराः शतघ्नयः ॥ ३३ ॥

Segmented

अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैः आचिताः ते द्रुमा रेजुः यथा घोराः शतघ्नयः

Analysis

Word Lemma Parse
अभिलक्ष्येण अभिलक्षय् pos=va,g=m,c=3,n=s,f=krtya
तीव्रेण तीव्र pos=a,g=m,c=3,n=s
कुम्भेन कुम्भ pos=n,g=m,c=3,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
आचिताः आचि pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
द्रुमा द्रुम pos=n,g=m,c=1,n=p
रेजुः राज् pos=v,p=3,n=p,l=lit
यथा यथा pos=i
घोराः घोर pos=a,g=m,c=1,n=p
शतघ्नयः शतघ्नी pos=n,g=f,c=1,n=p