Original

उत्पाट्य च महाशैलानश्वकर्णान्धवान्बहून् ।अन्यांश्च विविधान्वृक्षांश्चिक्षेप च महाबलः ॥ ३१ ॥

Segmented

उत्पाट्य च महा-शैलान् अश्वकर्णान् धवान् बहून् अन्यान् च विविधान् वृक्षान् चिक्षेप च महा-बलः

Analysis

Word Lemma Parse
उत्पाट्य उत्पाटय् pos=vi
pos=i
महा महत् pos=a,comp=y
शैलान् शैल pos=n,g=m,c=2,n=p
अश्वकर्णान् अश्वकर्ण pos=n,g=m,c=2,n=p
धवान् धव pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s