Original

अभिदुद्राव वेगेन सुग्रीवः कुम्भमाहवे ।शैलसानु चरं नागं वेगवानिव केसरी ॥ ३० ॥

Segmented

अभिदुद्राव वेगेन सुग्रीवः कुम्भम् आहवे शैल-सानु-चरम् नागम् वेगवान् इव केसरी

Analysis

Word Lemma Parse
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
कुम्भम् कुम्भ pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
शैल शैल pos=n,comp=y
सानु सानु pos=n,comp=y
चरम् चर pos=a,g=m,c=2,n=s
नागम् नाग pos=n,g=m,c=2,n=s
वेगवान् वेगवत् pos=a,g=m,c=1,n=s
इव इव pos=i
केसरी केसरिन् pos=n,g=m,c=1,n=s