Original

स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः ।अर्दितश्च प्रहारेण कम्पनः पतितो भुवि ॥ ३ ॥

Segmented

स संज्ञाम् प्राप्य तेजस्वी चिक्षेप शिखरम् गिरेः अर्दितः च प्रहारेण कम्पनः पतितो भुवि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
शिखरम् शिखर pos=n,g=n,c=2,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
pos=i
प्रहारेण प्रहार pos=n,g=m,c=3,n=s
कम्पनः कम्पन pos=n,g=m,c=1,n=s
पतितो पत् pos=va,g=m,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s