Original

तांस्तु दृष्ट्वा हरिगणाञ्शरवृष्टिभिरर्दितान् ।अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः ॥ २९ ॥

Segmented

तान् तु दृष्ट्वा हरि-गणान् शर-वृष्टिभिः अर्दितान् अङ्गदम् पृष्ठतः कृत्वा भ्रातृ-जम् प्लवग-ईश्वरः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
दृष्ट्वा दृश् pos=vi
हरि हरि pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
अर्दितान् अर्दय् pos=va,g=m,c=2,n=p,f=part
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
पृष्ठतः पृष्ठतस् pos=i
कृत्वा कृ pos=vi
भ्रातृ भ्रातृ pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
प्लवग प्लवग pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s