Original

जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ।कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः ॥ २६ ॥

Segmented

जाम्बवान् च सुषेणः च वेगदर्शी च वानरः कुम्भकर्ण-आत्मजम् वीरम् क्रुद्धाः समभिदुद्रुवुः

Analysis

Word Lemma Parse
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
pos=i
सुषेणः सुषेण pos=n,g=m,c=1,n=s
pos=i
वेगदर्शी वेगदर्शिन् pos=n,g=m,c=1,n=s
pos=i
वानरः वानर pos=n,g=m,c=1,n=s
कुम्भकर्ण कुम्भकर्ण pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
समभिदुद्रुवुः समभिद्रु pos=v,p=3,n=p,l=lit