Original

ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः ।रिरक्षिषन्तोऽभ्यपतन्नङ्गदं वानरर्षभाः ॥ २५ ॥

Segmented

ततो द्रुम-शिला-हस्तासः कोप-संरक्त-लोचनाः ऽभ्यपतन्न् अङ्गदम् वानर-ऋषभाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रुम द्रुम pos=n,comp=y
शिला शिला pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
कोप कोप pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनाः लोचन pos=n,g=m,c=1,n=p
ऽभ्यपतन्न् अभिपत् pos=v,p=3,n=p,l=lan
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
वानर वानर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p