Original

ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम् ।अभिपेतुः सुसंक्रुद्धाः कुम्भमुद्यतकार्मुकम् ॥ २४ ॥

Segmented

ते तु वानर-शार्दूलाः श्रुत्वा रामस्य शासनम् अभिपेतुः सु संक्रुद्धाः कुम्भम् उद्यत-कार्मुकम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
वानर वानर pos=n,comp=y
शार्दूलाः शार्दूल pos=n,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
रामस्य राम pos=n,g=m,c=6,n=s
शासनम् शासन pos=n,g=n,c=2,n=s
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit
सु सु pos=i
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
कुम्भम् कुम्भ pos=n,g=m,c=2,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
कार्मुकम् कार्मुक pos=n,g=m,c=2,n=s