Original

रामस्तु व्यथितं श्रुत्वा वालिपुत्रं महाहवे ।व्यादिदेश हरिश्रेष्ठाञ्जाम्बवत्प्रमुखांस्ततः ॥ २३ ॥

Segmented

रामः तु व्यथितम् श्रुत्वा वालिन्-पुत्रम् महा-आहवे व्यादिदेश हरि-श्रेष्ठान् जाम्बवत्-प्रमुखान् ततस्

Analysis

Word Lemma Parse
रामः राम pos=n,g=m,c=1,n=s
तु तु pos=i
व्यथितम् व्यथ् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
वालिन् वालिन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
व्यादिदेश व्यादिश् pos=v,p=3,n=s,l=lit
हरि हरि pos=n,comp=y
श्रेष्ठान् श्रेष्ठ pos=a,g=m,c=2,n=p
जाम्बवत् जाम्बवन्त् pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
ततस् ततस् pos=i